Shri Vishnu stuti lyrics / श्रीविष्णु स्तुतिः लिरिक्स


॥ श्रीविष्णुस्तुतिः लिरिक्स ॥

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णु भवभयहरं सर्वलोकैकनाथम् ॥

औषधे चिंतये विष्णुम भोजने च जनार्धनम
शयने पद्मनाभं च विवाहे च प्रजापतिम ।
युद्धे चक्रधरम देवं प्रवासे च त्रिविक्रमं
नारायणं तनु त्यागे श्रीधरं प्रिय संगमे ॥

दुःस्वप्ने स्मर गोविन्दम संकटे मधुसूधनम
कानने नारासिम्हम च पावके जलाशयिनाम ।
जलमध्ये वराहम च पर्वते रघु नन्दनं
गमने वामनं चैव सर्व कार्येशु माधवं ॥

षोडशैतानी नमानी प्रातरुत्थाय यह पठेत ।
सर्वपापा विर्निमुक्तो विष्णुलोके महीयते ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ