Shriram ashtkam lyrics / श्रीराम अष्टकम् लिरिक्स


॥ श्रीराम अष्टकम् लिरिक्स ॥

भजेविशेषसुन्दरं समस्तपापखण्डनम् ।
स्वभक्तचित्तरञ्जनं सदैवराममद्वयम् ॥1॥

जटाकलापशोभितं समस्तपापनाशकम् ।
स्वभक्तभीतिभञ्जनं भजेः राममद्वयम् ॥2॥

निजस्वरूपबोधकं कृपाकरं भवापहम् ।
समं शिवं निरञ्जनं भजेः राममद्वयम् ॥3॥

सहप्रपञ्चकल्पितं ह्यनामरूपवास्तवम् ।
निराकृतिं निरामयं भजेः राममद्वयम् ॥4॥

निष्प्रपञ्चनिर्विकल्पनिर्मलं निरामयम् ।
चिदेकरूपसन्ततं भजेः राममद्वयम् ॥5॥

भवाब्धिपोतरूपकं ह्यशेषदेहकल्पितम् ।
गुणाकरं कृपाकरं भजेः राममद्वयम् ॥6॥

महावाक्यबोधकैर्विराजमानवाक्पदैः ।
परं ब्रह्मसद्व्यापकं भजेः राममद्वयम् ॥7॥

शिवप्रदं सुखप्रदं भवच्छिदं भ्रमापहम् ।
विराजमानदेशिकं भजेः राममद्वयम् ॥8॥

रामाष्टकं पठति यस्सुखदं सुपुण्यम् ।
व्यासेनभाषितमिदं शृणुतेमनुष्यः ॥9॥

विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिम् ।
संप्राप्यदेहविलये लभते च मोक्षम् ॥10॥

एक टिप्पणी भेजें

0 टिप्पणियाँ