Vishnu strom path lyrics / विष्णु स्तोत्र पाठ लिरिक्स


॥ विष्णु स्तोत्र पाठ लिरिक्स॥

जगज्जालपालं चलत्कण्ठमालं, 
शरच्चन्द्रभालं महादैत्यकालं ।
नभोनीलकायं दुरावारमायं, 
सुपद्मासहायम् भजेऽहं भजेऽहं ॥

सदाम्भोधिवासं गलत्पुष्पहासं, 
जगत्सन्निवासं शतादित्यभासं ।
गदाचक्रशस्त्रं लसत्पीतवस्त्रं, 
हसच्चारुवक्त्रं भजेऽहं भजेऽहं ॥

रमाकण्ठहारं श्रुतिव्रातसारं, 
जलान्तर्विहारं धराभारहारं
चिदानन्दरूपं मनोज्ञस्वरूपं, 
ध्रुतानेकरूपं भजेऽहं भजेऽहं ॥

जराजन्महीनं परानन्दपीनं, 
समाधानलीनं सदैवानवीनं ।
जगज्जन्महेतुं सुरानीककेतुं, 
त्रिलोकैकसेतुं भजेऽहं भजेऽहं ॥

कृताम्नायगानं खगाधीशयानं, 
विमुक्तेर्निदानं हरारातिमानं।
स्वभक्तानुकूलं जगद्व्रुक्षमूलं, 
निरस्तार्तशूलं भजेऽहं भजेऽहं ॥

समस्तामरेशं द्विरेफाभकेशं, 
जगद्विम्बलेशं ह्रुदाकाशदेशं।
सदा दिव्यदेहं विमुक्ताखिलेहं, 
सुवैकुण्ठगेहं भजेऽहं भजेऽहं ॥

सुरालिबलिष्ठं त्रिलोकीवरिष्ठं, 
गुरूणां गरिष्ठं स्वरूपैकनिष्ठं।
सदा युद्धधीरं महावीरवीरं, 
महाम्भोधितीरं भजेऽहं भजेऽहं ॥

रमावामभागं तलानग्रनागं, 
कृताधीनयागं गतारागरागं ।
मुनीन्द्रैः सुगीतं सुरैः संपरीतं, 
गुणौधैरतीतं भजेऽहं भजेऽहं ॥

॥ फलश्रुति ॥

इदं यस्तु नित्यं समाधाय चित्तं, 
पठेदष्टकं कण्ठहारम् मुरारे: ।
स विष्णोर्विशोकं ध्रुवं याति लोकं, 
जराजन्मशोकं पुनर्विन्दते नो ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ