श्रीवेङ्कटेशस्तोत्रम् लिरिक्स (श्री नवल किशोरी)

श्रीवेङ्कटेशस्तोत्रम् लिरिक्स

(श्री नवल किशोरी)


श्रीवेङ्कटेशस्तोत्रम् लिरिक्स (श्री नवल किशोरी)
श्रीवेङ्कटेशस्तोत्रम् लिरिक्स (श्री नवल किशोरी)


Song: Sri Venkatesha Stotram
Vocals: Shree Naval Kishori |
Music: Ashwin Trivedi | ‪‪@if_ashwin‬
Editor: Gaurav Jha
Camera: Garv & Prakash Jha
Video credits: Deepu
Label: Divine Dharohar
Karan Nanda Ranjit Mathur

श्रीवेङ्कटेशस्तोत्रम् लिरिक्स

(श्री नवल किशोरी)


कमलाकुचचूचुक कुङ्कुमतो नियतारुणितातुलनीलतनो ।
कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥

सचतुर्मुखषण्मुखपंचमुखप्रमुखाखिलदैवतमौलिमणे ।
शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥

अतिवेलतया तव दुर्विषहै रनुवेलकृतैरपराधशतै।
भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥

अधिवेङ्कटशैलमुदारमतेजनताभिमताधिकदानरतात् ।
परदेवतया गदितान्निगमैः कमलादयितान्न परं कलये ॥

कलवेणुरवावशगोपवधू शतकोटिवृतात्स्मरकोटिसमात् ।
प्रतिपल्लविकाभिमतात्सुखदात् वसुदेवसुतान्न परं कलये ॥

अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते ।
रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥

अवनीतनयाकमनीयकरं रजनीकरचारुमुखाम्बुरुहम् ।
रजनीचरराजतमोमिहिरं महनीयमहं रघुराममये ॥

सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुकायममोघशरम् ।
अपहाय रघूद्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे ॥

विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि ।
हरे वेङ्कटेश !प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥

अहं दूरतस्ते पदाम्भोजयुग्मप्रणामेच्छयाऽऽगत्य सेवां करोमि ।
सकृत्सेवया नित्यसेवाफलं त्वं प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥

अज्ञानिना मया दोषानशेषान् विहितान् हरे ।
क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे ॥

अज्ञानिना मया दोषानशेषान् विहितान् हरे ।
क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ